श्रीमद् भगवद्गीता

मूल श्लोकः

यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः।

यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते।।6.22।।