श्रीमद् भगवद्गीता

मूल श्लोकः

वेदेषु यज्ञेषु तपःसु चैव

दानेषु यत्पुण्यफलं प्रदिष्टम्।

अत्येति तत्सर्वमिदं विदित्वा

योगी परं स्थानमुपैति चाद्यम्।।8.28।।

 

Sanskrit Commentary By Sri Shankaracharya

।।8.28।। --,वेदेषु सम्यगधीतेषु यज्ञेषु च साद्गुण्येन अनुष्ठितेषु तपःसु च सुतप्तेषु दानेषु च सम्यग्दत्तेषु यद् एतेषु यत् पुण्यफलं प्रदिष्टं शास्त्रेण अत्येति अतीत्य गच्छति तत् सर्वं फलजातम् इदं विदित्वा सप्तप्रश्ननिर्णयद्वारेण उक्तम् अर्थं सम्यक् अवधार्य अनुष्ठाय योगी परम् उत्कृष्टम् ऐश्वरं स्थानम् उपैति च प्रतिपद्यते आद्यम् आदौ भवम् कारणं ब्रह्म इत्यर्थः।।इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य,श्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये

अष्टमोऽध्यायः।।

English Translation Of Sri Shankaracharya's Sanskrit Commentary By Swami Gambirananda

8.28 Viditva, having known; idam, this-having fully ascertained and practised what was spoken in the course of determining the answers to the seven estions (put by Arjuna in verse 1 and 2); the yogi atyeti, transcends, goes beyond; tat sarvam, all those; punya-phalam, results of righteous deeds, aggregate of rewards; yat, that are; pradistam, declared by the scriptures; with regard to these,viz vedesu, with regard to teh Vedas which have been properly [Sitting facing eastward after having washed one's hands, face, etc.] studied; yajnesu, with regard to sacrifices performed together with their accessories; tapahsu, with regard to austerities practised correctly [With concentrated mind, intellect, etc.]; ca eva, and also; danesu, with regard to charities rightly [Taking into consideration place, time and fitness of the recipient.] given; and upaiti, he reaches; the param, supreme; sthanam, State of God; adyam, which is primordial, the Cause that existed in the beginning, i.e. Brahman.